A 414-28(1) Saṃjñāvivekavivṛti
Manuscript culture infobox
Filmed in: A 414/28
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5531
Remarks: size: vari
Reel No. A 414-28(1)
Inventory No. 74936
Title Saṃjñāvivekavivṛti or Śiśubodhinī
Remarks commentary on the Saṃjñātantra or Saṃjñāviveka, the first part of the Tājikanīlakaṇṭhī
Author Mādhava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.9 x 10.5 cm
Binding Hole
Folios 19
Lines per Folio 11
Foliation figures in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma. on the verso
Place of Deposit NAK
Accession No. 5/5531
Manuscript Features
Rāśisvarūpādiprakaraṇa
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
heraṃbaṃ bhuvanasthaīrṣa‥‥liṭ(!) saṃsaktapādaṃbujaṃ
gaurīhṛtkamalaprakāśataraṇiṃ vighnāṭavīpāvakam ||
dṛṣyadvai(2)rikulāṃtakaṃ sumanasāṃ śrīsiddhibuddhipradaṃ
siṃdūrāruṇagaṃḍayugmam aniśaṃ bhālauṣadhīśaṃ bhaje || 1 ||
prabhākaraṃ sarvajagatprabhākaraṃ
trayītanuṃ (3) brahmaharīśvarātmakam ||
lokasya sṛṣṭisthitināśakārakaṃ
vaṃde grahādhīśam abhiṣṭasiddhaye || 2 || (fol. 1v1–3)
End
durvodham astīti bhavadbhis tat suyojaṃ suśabdaṃ nānāvidhe dravaṃśāprabhṛtichandaḥ (!) sahitaṃ grahabhāvasahitaṃ ca (11) kriyatām iti tatprerita imaṃ graṃtham akārṣīd ity arthaḥ | vipūrvārddhāño jauhotyādikāl luṇi vyadhād iti rūpam | punas tasmād eva la(19r1)ṅi vyadadhād iti rūpam iti śivam || 61 ||
vidvadvidhijñagaṇasevitapādapadma-
govindasaṃjñasutamadhavanirmmitāyām ||
saṃ(2)jñāvivekavivṛttau śiśubodhavatyāṃ
śrīmadgṛhaprakaraṇaṃ paripūrtim āgāt || 1 || || (fol. 18v10–19r2)
Colophon
śrīḥ || || iti śrīvidvaddaivajñamukuṭabhūṣaṇago(3)vindajyotirvitsūnumādhavajyotirvidviracitāyāṃ saṃjñāvivekavivṛtau śiśubodhinyāṃ rāśisvarūpādiprakaraṇaṃ samāptim agamat || (fol. 19r2–3)
Microfilm Details
Reel No. A 414/28
Date of Filming 28-07-1972
Exposures 139
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/JU
Date 13-12-2005